版權(quán)說明:本文檔由用戶提供并上傳,收益歸屬內(nèi)容提供方,若內(nèi)容存在侵權(quán),請進行舉報或認領(lǐng)
文檔簡介
NamoTassaBhagavatoarahatoSammāsambuddhassaBuddha?
sara?a?gacchāmi;Dhamma?sara?a?gacchāmi;Sa?gha?sara?a?gacchāmi.第十六課:名詞陰性i-尾及動詞命令式Imperativesati,正念,記憶mindfulness,memory。名詞陰性i-尾sati
陰性字干,
i
尾 單
復主格/呼格
sati
satī,satiyo
對格
sati?
satī,satiyo
具格/從格
satiyā
satīhi為格/屬格
satiyā
satīna?
處格
satiya?,satiyā
satīsu
相似變格的名詞:
ratti=夜晚night
a?guli=手指finger
vu??hi=雨rain asani=閃電lightning
ya??hi=棍stick
kitti=名譽famevuddhi=增加increase
khanti=
忍耐patience
rati=執(zhí)著attachment
iddhi=神通psychicpower vimutti
=解脫liberationpassaddhi=輕安calmness
santi=平靜peacebodhi=覺悟enlightenment
名詞陰性ī尾nārī=女人
woman
單
復主格/呼格
nārī
nārī,nāriyo
對格
nāri?
nārī,nāriyo
具格/從格
nāriyā
nārīhi為格/屬格
nāriyā
nārīna?
處格
nāriya?,nāriyā
nārīsu相似變格的名詞:kumārī=小女孩
rājinī=皇后brāhma?ī=婆羅門女
bhaginī=姊妹devī=女神,皇后
migī=雌鹿nadī=河動詞命令式ImperativeTense動詞命令式或稱祈使句由動詞現(xiàn)在式構(gòu)成,有少許的變化。 單 復第三人稱 bhavatu bhavantu第二人稱
bhava bhavatha第一人稱
bhavāmi bhavāma第一人稱的單復數(shù)、第二人稱的復數(shù)與現(xiàn)在式尾綴一樣,第二人稱單數(shù)接近詞根而顯示沒變化,有時,會加hi,而a會變成長音,成為bhavāhi。以下的動詞及第七類動詞,通常伴隨hi的變化:jīv jīvāhi (你)??!i ehi (你)來!vad vadehi (你)說!命令式表達命令、禁止、邀請或祈愿。例如ehipassiko,這是邀請,請來看看。命令式動詞通常會在句子之首,但有時亦會在句尾或句中:bhavatusabbama?gala?rakkhantusabbadevatā,
sabbabuddhānubhāvenasadāsotthībhavantute.(suma?galagāthā)
以下是命令式常見的動詞:hotu=愿他是letitbe
rakkhatu=愿他保護lethimprotectkarotu=愿他做lethimdo
bhāsatu=愿他說lethimspeakbhu?jatu
=愿他吃lethimeatgacchatu=愿他去lethimgo練習一1.sāvatthi?pi??āyapāvisi2.bhagavāāyasmatāānandenasaddhi?3.ekamanta?nisīdi4.tva?eva?vadesi5.dukkha?vāsukha?vā6.aha?ta?passāmi7.bhikkhupūjeti8.su?antudhamma?9.bhagavāgayāya?viharati10.bhagavatāsaddhi?sammodi
練習二1.buddhobhagavārājagaheviharatigijjhakū?epabbate2.desetubhagavādhamma?,desetusugatodhamma?3.bhagavāsāvatthiya?pi??āyacaritvā4.icchāmidāna?cadātu?,dhamma?casotu?,bhikkhūcapassitu5.eka?samaya?bhagavāsāvatthiya?viharatijetavaneanāthapi??ikassaārāme.6.devatārattiyājetavana?obhāsetvā.7.upasa?kamitvābhagavanta?abhivādetvāekamanta?a??hāsi.8.Athakhobhagavānātikeyathābhiranta?viharitvāāyasmanta?ānanda?āmantesi-“āyāmānanda,yenavesālītenupasa?kamissāmā”ti.a那個巴利詞是主格?
b.通格viharitvā的受詞是yathābhiranta?或āyasmanta?ānanda??c.那個巴利詞是對應bhagavā的動詞?那是什么的時態(tài)?d.āyāmānanda在此句中是什么格?e.*請翻譯此句:bhagavā
āyasmanta?ānanda?āmantesi-“āyāmānanda,yenavesālītenupasa?kamissāmā”ti.(yena....tenupasa?kamissāmā:yena....tenaupasa?kamati,向某處行近)9.“Eva?,bhante”tikhoāyasmāānandobhagavatopaccassosi.Athakhobhagavāmahatābhikkhusa?ghenasaddhi?yenavesālītadavasari.a.句中的
ti表示什么?b.Eva?,bhante是那一類詞類?意思是什么?c.paccassosi是什么時態(tài)、人稱與數(shù)?d.請翻譯bhagavāmahatā(大的)bhikkhusa?ghenasaddhi?e.vesālī在此句中是什么格?10.Athakhobhagavā–seyyathāpināmabalavāpurisosami?jita?vābāha?pasāreyya,pasārita?vābāha?sami?jeyya,evameva–ga?gāyānadiyāorimatīreantarahitopārimatīrepaccu??hāsisaddhi?bhikkhusa?ghena.a.Athakhobhagavāga?gāyanadiyāorimatīreantarahitopārimatīrepaccu??hāsisaddhi?bhikkhusa?ghena.在這句中,那個是主格?
b.動詞是什么?什么時態(tài)、人稱、數(shù)?c.此句有四個處格,那四個?d.
seyyathāpināmabalavāpurisosami?jita?vābāha?pasāreyya,pasārita?vābāha?sami?jeyya,evameva–
在這句中,那個是主格?e.Athakhobhagavā–seyyathāpināmabalavāpurisosami?jita?vābāha?pasāreyya,pasārita?vābāha?sami?jeyya,evame
溫馨提示
- 1. 本站所有資源如無特殊說明,都需要本地電腦安裝OFFICE2007和PDF閱讀器。圖紙軟件為CAD,CAXA,PROE,UG,SolidWorks等.壓縮文件請下載最新的WinRAR軟件解壓。
- 2. 本站的文檔不包含任何第三方提供的附件圖紙等,如果需要附件,請聯(lián)系上傳者。文件的所有權(quán)益歸上傳用戶所有。
- 3. 本站RAR壓縮包中若帶圖紙,網(wǎng)頁內(nèi)容里面會有圖紙預覽,若沒有圖紙預覽就沒有圖紙。
- 4. 未經(jīng)權(quán)益所有人同意不得將文件中的內(nèi)容挪作商業(yè)或盈利用途。
- 5. 人人文庫網(wǎng)僅提供信息存儲空間,僅對用戶上傳內(nèi)容的表現(xiàn)方式做保護處理,對用戶上傳分享的文檔內(nèi)容本身不做任何修改或編輯,并不能對任何下載內(nèi)容負責。
- 6. 下載文件中如有侵權(quán)或不適當內(nèi)容,請與我們聯(lián)系,我們立即糾正。
- 7. 本站不保證下載資源的準確性、安全性和完整性, 同時也不承擔用戶因使用這些下載資源對自己和他人造成任何形式的傷害或損失。
最新文檔
- 二零二五版門診設(shè)備設(shè)施租賃與承包合同4篇
- 2025年度航空航天零部件加工與供應分包合同3篇
- 二零二五年度離婚財產(chǎn)分割與子女撫養(yǎng)權(quán)分配合同4篇
- 2025年度美團特色團購合作合同范本細則4篇
- 2 24-全國護理專業(yè)教學 資源庫-1738309514230
- 診斷與改進“應知應會”50問
- 2025年度特色培訓學校股份合作發(fā)展合同3篇
- 2025年度校園春游活動團隊旅游合同
- 二零二五年企業(yè)員工出差通訊費用報銷及標準合同3篇
- 2025年度個人信用借款合同隱私保護措施2篇
- 三年級數(shù)學(上)計算題專項練習附答案
- 中醫(yī)診療方案腎病科
- 2025年安慶港華燃氣限公司招聘工作人員14人高頻重點提升(共500題)附帶答案詳解
- 人教版(2025新版)七年級下冊數(shù)學第七章 相交線與平行線 單元測試卷(含答案)
- 中藥飲片培訓課件
- 醫(yī)院護理培訓課件:《早產(chǎn)兒姿勢管理與擺位》
- 《論文的寫作技巧》課件
- 空氣自動站儀器運營維護項目操作說明以及簡單故障處理
- 2022年12月Python-一級等級考試真題(附答案-解析)
- T-CHSA 020-2023 上頜骨缺損手術(shù)功能修復重建的專家共識
- Hypermesh lsdyna轉(zhuǎn)動副連接課件完整版
評論
0/150
提交評論